________________
(२६१ )
॥ ११४ ॥ र्य·स्त्र-ष्टां रिय-सिन-सटाः कचित् ॥
पैशाच्या र्यस्त्रष्टां स्थाने यथासंख्यं रिय सिन सद इत्यादेशाः कचिद् भवन्ति ||
शायीमां अर्ध भए । रिय, स्न्नेो सिन ने
सट
मेवा आहेश थाय छे. भार्या । भारिया ॥ स्नातम् । सिनातं ॥ कष्टम् । कसटं ॥ कचिदिति किम् । सुजो । सुनुसा | तिहो ॥
॥ ३१९ ॥ क्यस्येय्यः ॥
पैशाच्यां क्थप्रत्ययस्य इय्य इत्यादेशो भवति ॥
पैशाथीभां क्या प्रत्ययने इय्य येवो महेश थाय छे. गिरमते । दिय्यते । रमिय्यते । पठिय्यते ॥
॥ ३९६ ॥ कुगो डीरः ॥
पैशाच्यां कृगः परस्य क्यस्य स्थाने डीर इत्यादेशो भवति ॥
पैश्चान्यीभां कृग् धातुथी क्यो डित् ईर महेश थाय छे. प्रभुमतंसने सन्त्रस्त य्येव सम्मानं कीरते ||
॥ ३१७ ॥ यादृशादेर्दुस्तिः ॥
पैशाच्यां यादृश इत्येवमादीनां इत्यस्य स्थाने तिः इस्यादेशो भवति ॥