________________
(२६२)
- यादृश विगेरे ना दृशमन ति मेवो महेश था५ छ. याति. सो । तातिसो । केतिसो । एतिसो । भवातिसो । अन्जातिसो । युम्हातिसो । अम्हातिसो ॥
॥३१८ ॥ इचेचः॥ पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥
पेशायीमा इच् भने एच्ने आये ति माहेश याय छ, वसुआति । भोति । नेति । तेति ॥ .
॥३१९ ॥ आत्तश्च ॥ पैशाच्यामकारात्परयोः इचेचो स्थाने तेश्चकारात् तिश्चादे. शो भवति ॥ ....
પૈશાચીમાં સકારથી પર રુને અને પુને તે અને તિ એ આ हेश थाय छे. लपते । लपति । अच्छते । अच्छति । गच्छते । गच्छति । रमते । रमति ॥ आदिति किम् । होति । नेति ॥
॥३२० ॥ भविष्यत्येय्य एव ॥ पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तुस्सिः ॥
पैशायीमा इच् भने एच्नो एग्य माहेश थाय छे. (सि यता नया.) तं बखून चिंतितं रम्मा का एसा हुवेय्य ॥
॥११॥ अतो उसेडोतो-डातू ॥