________________
(२६०)
. पैशायीमा श म नो स् थाय छे. शं । साभात । सामने ।
ससी । रुको । सङ्खो ॥ष । विसमो । किसानो ॥ न कगचजादिषट् श. म्यन्तसूत्रोक्तम् [ ४. ३२४ ] इत्यस्य बाधकस्य बाधनार्थोयं योगः ॥
॥३१०॥ हृदये यस्य पः॥ पैशाच्या हृदयशब्दे यस्य पो भवति ॥
पैशायीमा हृदय शुभहना यतो प याय छे. हितपकं । किंपि किंपि हितपके अत्थं चिन्तयमानी ॥
॥३११ ॥ टोस्तुर्वा ॥ पैशाच्या टोः स्थानेः तुर्वा भवति ॥ पैशायीमा टपर्शमा त विधे यार . कुतुम्बकं । कुटुम्बकं ॥
॥३१२ ॥ क्त्वस्तूनः पैशाच्यां क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥
पैशायीमा क्त्वा प्रत्यया तून थे। माहेश थाय ॐ. गन्तून । र. स्तून । हसितून । पठितून । कधितून ॥
॥३१३ ॥ दून-थूनौष्ठवः ॥ पैशाच्या ष्ट्वा इत्यस्य स्थाने दून त्थून इत्यादेशौ भवतः। पूर्व स्यापवादः॥
पैशायोमाष्टवा ने दून मते त्थून मेवा माहेश थाय छे. न. धून । नत्थून । तदून । तत्थून ॥