________________
(२६९) - पैशायीमा न्य् भने ग्य् २०ने म्ञ् थाय 2. कम्मका । अभिम. म् । पुम्न कम्मो । पुम्साहं ॥ .. . .
॥ ३०६ ॥ णो नः॥ पैशाच्या णकारस्य नो भवति ॥ . पैशाचीमा गभरता नर याय छे. गुन-गन-युसो । गुनेन ॥
॥ ३०७ ॥ तदोस्तः ॥ पैशाच्यां तकारदकारयोस्तो भवीत ॥
पैशाचीमा त भने ।। त् थाय छे. तस्य । भगवती । पम्वती । सतं ॥ दस्व । मतन-परवसो । सतनं । तामोतरो । पतेसो। वतनकं । होतु । रमतु ॥ तकारस्यापि तुकारविधानमादेशान्तरबाधनार्थम् । तेन प. ताका वेतिसो इत्याद्यपि सिद्धं भवति ॥
॥३०८ ॥ लोळः॥ पैशाच्यां लकारस्य ळकारो भवति ॥...
पैशायीमा ल न ळ थाय ७. सीळ । कुळं । जळं । सनिळं । कमळं ॥
॥ ३०९ ॥ शपोः सः॥ पैशाच्यां शपोः सो भवति ॥