________________
(२९८) हीमाणहे जीवन्त वश्वा मे जणणी ॥ निवेदे ॥ यथां विक्रान्तमीमे । राक्षसः । हीमाणहे पलिस्सन्ता हगे एदेण निय विधिणो दुव्ववशिदेण ॥ गं नन्वथें [४.२८३] ॥ णं अवशलोपशप्पणीया लायाणो ॥ अम्महे हर्षे [४.२४५] ॥ अम्महे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ हीही विदूषकस्य [४.२८५] ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ॥ शेषं प्राकृ. तक्त् [४.२८६] ॥ मागध्यामपि दीर्घ-हस्वौ सिथो वृत्तौ [१.४] इत्यारभ्य तो दोनादौ शौरसेन्यामयुक्तस्य [४.२६०] इत्यस्मात्प्राग् यानि सूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्यव मागध्याममूनि पुनरेवंविधानि मवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः ॥
. ॥ ३०३ ॥ ज्ञो यः पैशाच्याम् ॥ पैशाच्या भाषायां ज्ञश्य स्थाने बो भवति ॥
पैशायी भाषाभा ज्ञना न थाय छे. पन्मा । सम्मा । सवयो । जानं । विन्जानं ॥
॥३०४ ॥ राज्ञो वा चिञ् ॥ पैशाच्या राज्ञ इति शब्दे यो ज्ञकारस्तस्य चिञ् आदेशो वा भवति ॥
પિશાચી ભાષામાં રજનન શબ્દના ર્ ને રિઝ એ આદેશ વિકલ્પ याय छ. राचिना लपितं । रमा लपितं । राचिनो धनं । रन्जो धनं । ज्ञ इत्येव । राजा ॥
॥३०५ ॥ न्य-योजः॥ पैशाच्या न्यण्योः स्थाने यो भवति ॥