________________
(२५७)
... मागण्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रष्टव्यम् । तत्र तो दोनादौ औरसेन्यामयुक्तस्य ( ४.२६०)॥ पविशदु आयुत्ते शामि-- पशादाय ॥
માગધી ભાષામાં ૨૮૭ સૂત્રથી માંડીને આગળ જે રૂપે આપેલા છે તે શિવાય બીજા બધા રૂપે શૈરસેની પ્રમાણે (૪ ૨૬૦ થી ૨૮૬ सूत्र प्रभार) थाय छे. अधः क्वचितू (४. २६१)। अले किं एशे महन्दे कलयले ॥ वादेस्तावति (४. २६२) ॥ मालेध वा धलेध वा । अयं दाव शे आगमे ॥ अ आमन्त्र्ये सौ वेनो न: (४. २६३) ॥ भो काहा ॥ मो वा (१.२९४) ॥ भो रायं ॥ भवद्भगवतोः (१.२६५] ॥ एतु भवं शमणे भयवं महावीले । भयवं कदन्ते ये अप्पणो परकं उज्झिय पलस्स प४ पमाणीकलेशि ॥ न वा यो व्यः [१.२६६] ॥ अय्य एशे खु कुमाल मलयकेदू ॥ थो धः [४२६७] ॥ अले कुम्भिला कधेहि ॥ इह-हचोईस्य [४.२६८]॥ ओशलध अय्या सोशलध ॥ भुने भः (१.२६९ )॥ भोदि ॥ पूर्वस्य पुरकः [४.२७०)॥ अपुरय ॥ क्त्व इवे दूगौ [१.२७१)॥ किं खु शोभणे बम्हणे शित्ति कलिय लमा पलिग्गहे दिण्णे ॥ कृ-गमो डडुः [४.२७२] । कडुआ । गडुअ ॥ दिरिचेचोः [४ २७३] ॥ अमञ्चल कशं पिक्खिदुं इदो य्येव आगश्चदि ॥ [४.२७४] ॥ अले किं एशे महन्दे कल. यले शुणीअदे । भविष्यति रिसः [४.२७५] ॥ ता कहिं नु गदे लुहिल. पिए भविस्सिदि । अतो उसेर्डादो-डादू [१.२७६] ॥ अहंपि भागुलायणादो मुई पावेमि ॥ इदानीमो दाणिं [५.२७७] ॥ गुणध दाणि हगे शकावयालतिस्त णिवाशी धीवले ॥ तस्मात्ता: [४.२७८] ॥ ता याव पविशामि ॥ मोत्याण्णो वेदेतोः [४.२७९] ॥ युत्तं णिमं । शलिशं मिमं ॥ एवार्थे य्येव [१.२८०] ॥ मम य्येव ॥ हले चेठ्याव्हाने [४.२८१] ॥ हले चदुलिके ॥ हीमाणहे विस्मय निवेदे [४.२८२] ॥ विस्मये । यथा उदात्तराघवे । राक्षसः।