________________
(२५६) भामधीमा स्था पातुना तिष्ठ आहेशने चिष्ठ मेवे। भाटे याय . चिष्टांद ॥
॥ २९९ ॥ अवर्णाद्वा डसो डाहः ॥ मागध्यामवर्णात्परस्य ङसो डित् आह इत्यादेशोवा भवति॥
માગધીમાં અવર્ણથી પર કર્ પ્રત્યયને હિતુ બાદ એ આદેશ विधे था५ छ. हगे न एलिशाह कम्माह काली । भगदत्त शोणिदाह कु. म्भे । पक्षे । भीमशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडुक्कय,शोके ण उवशमदि ॥
॥ ३०० ॥ आमो डाह वा ॥ मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित् आहादेशो वा भवति ।।
માગધીમાં અવર્ણથી પર આ પ્રત્યયને હિન્દુ મટ્ટે એવો આદેશ વિ. स्ये पाय छे. श-यणाई सुहं । पक्ष । नालन्दाणं ॥ व्यत्ययात्प्राकृतेपि । ताह । तुम्हाहँ । अम्हाहँ । सरिआहँ । कम्माहँ ॥
॥३०१॥ अहं-वयमोहंगे ॥ मागल्यामइंचयमो स्थाने हमे इत्यादेशो भवति ॥
भागधामा अहम् भने वयम्ने हगे मेवो महेश याय छे. हगे श. कावदालतिस्त-णिवाशी धीवले । हगे. शंपला. ॥ ..
॥३०२ ॥ शेषं शौरसेनीवत ॥