________________
( २५५) मागध्यां बजेर्जकारस्य जो भवति । यापवादः॥ भागधामा व्रज् धातुन जनो ब्ज थाय छे. वनदि ॥
॥२९५ ॥ छस्य थोनादौ ॥ मागध्याममादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो भवति ॥
भागधामा पाहिभिन्न छ्न। ऋ थाय छे. गश्च गश्च । उचलदि । पिश्चिले । घुश्चदि ॥ लाक्षणिकस्यापि आपन्नवत्सलः । आवत्र वश्चले ॥ तिर्यक प्रेक्षते । तिरिच्छि पेच्छइ । तिरिश्चि पेस्कदि ॥ अनादाविति किम् । छाले॥
॥ २९६ ॥ तस्य कः॥ मागच्यामनाौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥
भावीमा क्ष्ने। *क ( ०४ाभूशीय ) थाय छे. य:के। लकशे ॥ अनादावित्येव । खव-यलहला । क्षयजलधरा इत्यर्थः ॥
॥२९७ ॥ स्कर प्रेक्षाचक्षोः॥ मागध्यां प्रक्षेरावशेश्व क्षस्य सकाराकान्तः को भवति ॥
भागधामा प्रईक्ष् भने आ-चक्ष्ना क्ष्नो स्क थाय छ. जिह्वामूलीया. पवादः ॥ पेस्कदि । आचस्कृति ॥..
॥ २९८ ॥ तिष्ठश्चिष्टः ॥ मामध्यां स्थाधातोयस्तिष्ठ इत्यादेशस्तस्य चिष्ठ इत्यादेशो भवति।