________________
. ६३ (41) हमनेष्ट नो भागाभा स्ट् थाय छे. है। पटे। भस्टालिका । भस्टिणी ॥ छ । शुस्टु कदं । कोस्टागालं ॥
॥ २९१ ॥ स्थ-र्थयोस्तः॥ . स्थ र्थ इत्येतयोः स्थाने मागध्यां सकाराकान्तः तो भवनि।।
स्थ् मते नो स्त् भागधामा थाय छे. स्थ । स्वस्तिदे ॥ यं । अ. स्त वदी । शस्तवाहै ॥
॥ २९२ ॥ ज धयां यः ॥ मागध्यां जधयां स्थाभे यो भवति ॥
भागधीमा ज्, छ्, मने यन। व् थाय . ज । याणदि । यणवदे अय्युणे । दुग्यो । गय्यादि । गुण-वरियदे ॥ छ । मय्यं । अय्य किल बिय्याहले आगदे ॥ य । यादि । यधाशलतं । याण-वत्तं। यदि ॥ यस्य यत्वविधानम् आदर्यो जः [१. २४५] इति बाधनार्थम् ॥
॥ २९३ ॥ न्य-ण्य-ज्ञ जां यः॥ मागभ्यां न्य ण्य ज्ञ ज इत्येतेषां द्विरुक्तो बो भवति ।
भागधामा न्य, ण्य , ज्ञ भने सो म्ञ् थाय 2. न्य । अहिमन्जु कुमाले । अन्न-दिशं । शामज-गुणे कम्जको वलगं ॥ ण्य । पुम्भवन्ते । अबम्हम् । पुम्जाहं । पुजं ॥ ज्ञ । पम्माविशाले । शन्वग्ने । अवन्न। अ । भन्जली । धणन्मए । पन्जले ।
॥२९४ ॥ जो जः॥. .......