________________
( २९३ )
भाषामियतत्वमाम्नामि वृद्धस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छ ॥ से तरिसे दुक्खस है जिइन्दिए । इत्यादि ॥
॥ २८८ ॥ र-सोर्ल-शौ ॥
मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥
भागधीभां र् भ्मने स्ने। अनुभेल ने शू थाय छे. र ॥ नले । कुले ॥ स । हंशे । शुद्धं । शोभणं ॥ उभयोः । शालशे । पुलिशे ॥ लहश - वश नमिल शुल- शिल-विअलिद-मन्दाल-लायिदंहि - युगे । वील- यिणे पक्खालदु मम शयलमवय्य-यम्बालं ॥
॥ २८९ ॥ स-षोः संयोगे सो ग्रीष्मे || मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति ग्रीष्मशब्दे तु न भवति । ऊर्ध्वलोपाद्यपवादः ॥
માગધીમાં સંચેાગમાં (સંયુક્ત અક્ષરમાં ) વર્તતા ૬ અને સૂતા સ थाय छे. ग्रीष्म शमां या नियम लागतो नथी, स । स्खिलीद हस्ता बुहस्पदी | मस्कली । विस्मये ॥ च । शुल्क दालुं । कस्ट । विस्तुं । शरुप-कवले | उस्मा । निस्फलं । धनुस्खण्डं | अग्रीष्म इति किम् । मिम्हबाशले ||
।
॥ २९० ॥ हृ ष्ठयोस्टः ॥ :
द्विरुक्तस्य टस्य षकाराक्रान्तस्य च ठकारस्य मागण्यां सकाराक्रान्तः टकारो भवति ॥