________________
(२५२)
शौरसेन्यां हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयो
क्तव्यः ॥
સૈારસેનીમાં વિદૂષકના હર્ષે વિષે હિી એવું અવ્યય થાપરવું રહી મો संपना मणोरधा पिय· वयस्सस्स ॥
॥ २८६ ॥ शेषं प्राकृतवत् ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं वतोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥
સૂત્રથી આદરીને જે કાર્યો કહ્યાં છે તેથી ખીજુ સર્વ કાર્ય શારસેની भाषाभां प्राकृत नेतुं भानुं दीर्घ-ह्रस्वौ मिथो वृत्तौ [१४] इत्यारभ्य तो दोनादी शौरसेन्यामयुक्तस्य [ ४.२६०] एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति अमूनि पुनरेवं विधान भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यू दर्शनीयः ॥ यथा भन्दावेदी | जुवदि-नणो । मणलिला । इत्यादि ॥
॥ २८७ ॥ अत एत्सौ पुंसि मागध्याम् ॥
मागध्यां भाषायां सौ परे अकारस्य एकारो भवति पुंलि पुष्टिङ्गे ॥
H
માગધી ભાષામાં પુંલિંગમાં ત્તિ પ્રત્યયપર છતાં અકારના કાર થાય છે. एष मेषः । एशे मेरो । एसे पुलिशे ॥ करभि भदन्त । कॉमे मेन्त # अत इति किम् । णिही । कली । गिली | "पौराणमद्ध-मागह· भासा निययं हकइ सुत्तम्"
पुंसीति किम् । जहं ॥ बदपि
इत्यादिनार्थस्य अर्थ मागध