________________
( २५१ .. शौरसेनीमा साना सामन्त्रण विषे हों मेg सय वापर. ह. जे चदुरिके ॥
. ॥ २८२ ॥ हीमाणहे विस्मय निर्वेदे ॥ . शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निवेदे च प्रयो. क्तव्यः॥
शौरसेनीमा मार्य भने नि ( मे ) अर्थमा हीमाणहे मेg २०५५ पाप. विस्मये ॥ हीमाणहे जीवन्त-वश्चा मे जणणी ॥ निर्वेदे । हीमाणहे पलिस्सन्ता हगे एदेण निय-विधिणो दुव्यवसिदेण ॥
॥२८३ ॥ णं नन्वर्थे । शौरसेन्या नन्वय णमिति निपातः प्रयोक्तव्यः ॥
ननु अमन अर्थमा (A1, निश्चय विरेभा ) णम् मे म०३५ वापर. गं अफलोदया । णं अय्यामिस्सेहिं पुढमं य्येव आणत्तं । णं भवं मे अग्गदो चलदि । आर्षे वाक्यालंकारेपि दृश्यते । नमोत्थु णं । जया णं । तया णं ॥ . , . .
. ॥ २८४ ॥ अम्महे हर्षे ॥ शौरसेन्वाम् अम्महे इशि निपातो हर्षे प्रयोक्तव्यः॥
सौरसेनीमा ६ विषे अम्महे मई 24०५५ वापरयुं. अम्महे एआए सुम्मिलाए सुपलिगढिदो भवं ॥ . .
॥२८५ ॥ हाही विदूषकस्य ॥