________________
(२५०) शौरसेनीमा इदानीम् शम्ने दाणिम् । माहेश थाय छे. अनन्तरकरणीयं दाणिं आणवेदु अय्यो ॥ व्यत्ययात्प्राकृतेपि । अन्न दाणि बोहिं.॥
॥ २७८ ॥ तस्मात्ताः ॥ शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ॥
शौरसेनीमा तस्मात् २०४ने ता माहेश थाय छे. वा जाव पविसामि ता अलं एदिशा माणेण ॥
॥ २७९ ॥ मोन्त्याण्णो वेदेतोः॥ शौरसेन्यामन्स्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥
શરસેનીમાં અન્ય મકારથી પર ફુકાર અને કાર પર છતાં નું આ आम विपे थाय छे. इकारे । जुत्तं जिमं जुत्तामणं । सरिस पिम सरिसमिणं । एकारे किं णेदं किमदं । एवं णेदं एवमेदं ॥ .
॥२८० ॥ एवार्थे व्येव ॥ एवार्थे व्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः॥
शौरसेनीमा एव १ अर्थमा ( अवधा२५ वर्षे ) पेव २५०यय वापर. मम य्येव बम्भमस्स । सो य्येव एसो॥
॥२८१ ॥ जे व्याव्हाने ॥ शौरसेन्यां चटयान्हाने हज्जे इति निपातः प्रयोक्तव्या