________________
(२४९)
( ३१. १७८) सूत्र प्रभारी विधान पुरेशा इच् भने एचने आए दि याय छे. वेति निवृत्तम् । नेदि । देदि । भोदि । होदि ॥
॥२७४ ५ अतो देश्च ॥ अकारात्परयोरिचेचोः स्थाने देवकाराद दिश्च भवति ॥
अश्या ५२ इच् भने एच्ने आणे दे भने दि थाय छे. अच्छेदे । अच्छदि ॥ गच्छदे । गच्छदि ॥ रमदे । रमदि ॥ किजदे । किजदि ॥ भत इति किम् । वसुआदि । नेदि । भोदि ॥
॥२७५ ॥ भविष्यति स्सिः ॥ शौरसेन्या भविष्यदर्थे विहित प्रत्यये परे स्सिर्भवति ॥
જૈસેનીમાં ધાતુથી ભવિષ્યર્થ પ્રત્યય પર હોય તે મધ્યે રિત થાય છે. हिस्साहामपवादः ॥ भविस्सिदि । करिस्मादि । गच्छिस्सिदि ॥
॥ २७६ ॥ अती उसे दो-डाद ॥ अतः परस्य सेः शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः ॥
अरथा ५२ उसि प्रसयने शौरसेनीमा डित् सेवा आदो भने आदु माहेश पाय छे. दूरादो व्येव । दूरादु ॥ .
॥२७७ ॥ इदानीमो दाणि ॥ औरसेन्यामिदानीमा स्थाने दाणिमित्यादेशो भवति ।