________________
(२४८)
॥ २७० ॥ पूर्वस्य पुरवः ॥ शौरसेन्या पूर्वशेन्दस्य पुरव इत्यादेशो वा भवति ॥
शौरसेनीमा पूर्व शम्ने पुरव मेवा आहे विधे याय . अपुरवं नाडयं । अपुरबागदं । पक्षे । अपुष्वं पदं । अपुष्वागदं ॥
॥ २७१ ॥ क्त्व इय-दूणौ ॥ शौरसेन्यां क्त्वाप्रत्ययष्य इय दूण इत्यादेशौ वा भवतः ॥
શૌરસેનીમાં વરણ પ્રત્યયને દૂર અને સૂળ એવા આદેશ વિકલ્પ થાય छ. भैवियं भोदूण । हविय होदूण । पढिय पढिदूण । रमिय रन्दूण । पक्ष भोत्ता । होत्ता । पढित्ता ॥ रन्ता ॥
॥२७२ ॥ कृ-गमो डडुअः॥
आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अडुम इत्यादेशो वा भवति ॥
कृ भने गम् पातुथा ५२ क्त्व्य प्रस्यने डित् अदुभ मेवो महेश विक्ष्ये थाय छे. कडुभ । गडुभ । पक्षे । करिप । करिदूण । मच्छिय । गच्छिदूण ॥
॥२७३ ॥ दिरिचोः॥ त्यादीनामाधत्रयस्यावस्येचेची (३.१३९) इति विहितयोसि चेची स्थाने दिर्भवति ॥