________________
( २४७ )
॥ २६६ ॥ न वार्यो य्यः ॥
शौरसेन्यां यस्य स्थाने थ्यो वा भवति ॥
शौरसेनीभां येने। य्य विध्ये थाय छे. अय्यउत्त पय्याकुलीका | सुय्यो । पक्षे । अज्जो । पजाउलो । कज्ज-परवसो ॥
॥ २६७ ॥ थो धः ॥
शौरसेन्यां धस्य धो वा भवति ॥
शौरसेनीभां थन। ध विहये थाय छे. कधेदि कहेदि । णाधो णाहो । कधं कहं । राज-पधो राज-पहो || अपदादावित्येव । थामं । थेओ ॥
1
॥ २६८ ॥ इह-हचोर्हस्य ॥
इहशब्दसंबन्धिनो मध्यमस्येत्या- हचौ [ २.१४३] इति विहित - स्व हचश्च हकारय शौरसेन्यां धो वा भवति
દૂ શબ્દના જૂના અને ના (શ. ૧૪૩ સૂ૦ વિ॰) દ્નાર્ સારसेनीभां विहये थाय छे. इध । होध । परित्तायुध ॥ पक्षे । इह | हो । परित्ताग्रह ||
॥ २६९ ॥ भुवो भः ॥
भवतेईकारस्य शौरसेन्या भो वा भवति ॥
भूधातुना भूतो शौरसेनीभां ह विदये थाय छे. भोदि होदि । भु वाद हुवदि । भवदि हवदि ॥