________________
(२४४) કર્માણ અને ભાવે પ્રયોગમાં છૂ ધાતુને છિ એ આદેશ વિथाय छ, भने त याय सारे क्यना दो५ थाय छे.छिप्पइ । छिविजइ॥
॥ २५८ ॥ तेनाप्फुण्णादयः ॥ अप्फुण्णादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने क्तेन सह वा निपात्यन्ते ॥ __आ-क्रम् विगैरे धातुमाने क प्रत्ययती साये. अप्फुण्ग विशेरे सा. हेश वि निपातन ४२राय छे. अप्फुण्गो आक्रान्तः ॥ उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ॥ वोलीणो । अतिक्रान्तः ॥ वोसट्टो । विकसितः ॥ निसुहो। निपातितः ॥ लुग्गो । रुग्ण: ॥ लिहको । नष्टः ॥ पम्हुहो । प्रमृष्टः प्रमु षितो. वा. ॥ विढत्तं । अर्जितम् ॥ चित्तं । स्पृष्टम् ॥ निमि । स्थापितम् ॥ चक्खि । आस्वादितम् ॥ लुआं । लूनन् ॥ जढं । त्यक्तम् ॥ उझोसि। क्षिप्त ॥ निच्छूढ़ । उबृत्तम् । पल्हत्थं पलोटं च । पर्यस्तम् ॥ हसि. मणं । हेषितम् । इत्यादि ॥
॥ २५९ ॥ धातवार्थान्तरेपि ॥ उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते ॥
સંત ધાતુપારાયણમાં જે ધાતુ જે અર્થમાં કહે છે તે ધાતુ તેથી माल अर्थमा ५५ थाय 2. बलि: प्राणने पठितः खादनेपि वर्तते । व. कह। खादति प्राणनं करोति वा ॥ एवं कलि: संख्याने संज्ञानेपि । क. लह । जानाति संख्यानं करोति ॥ रिगिर्गती प्रवेशेपि ॥ रिगह। प्र. विशति गच्छति वा ॥ कांक्षतेर्वम्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः । इच्छति खादति वा ॥ फकतेस्यक आदेशः थकइ । नीचां गति करोति वि.