________________
(२४५) लम्बपति वा ॥ विलप्युपालम्भ्योझङ्ख आदेशः । झलह । विलपति उपालभते भाषते वा ॥ एवं पडिवालेइ । प्रतीक्षते रक्षति का ॥ केचित् कैश्चि. दुपसर्गेनित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति ॥ अणुहरइ । स. दृशीभवति ॥ नीहरइ । पुरीपोत्सर्ग कसेति ॥ विहरइ । क्रीडति ॥ आह. रह । खादति ॥ पडिहरइ : पुनः पूरयति ॥ परिहरइ । स्यजति ॥ उवह. रह । पूजयति ॥ वाहरइ । आव्हयति ॥ पवसइ । देशान्तरं गच्छति ॥ उच्चपह । चटति ॥ उल्लुइइ । निःसरति ॥
॥२६० ॥ तो दोनादौ शौरसेन्यामयुक्तस्य । शोरसेन्या भाषायामनादावपदादौ वर्तमानस्य तकारस्य द. कारो भवति न चेदसौ वर्णन्तरेण संयुक्तो भवति ॥
शौरसेनी भाषामा ५ मिन्न ले भी वर्गुनी साथ संयुक्त न डाय तो त्नो द् थाय छे. तदो पूरिद पदिजेन मारुदिना मन्तिदो । एतस्मात् एदाहि । एदाओ ॥ अनादाविति किम् । तधा करेध जधा तस्:. राइणो भणुकम्पणीआ भोमि ॥ अयुक्तस्येति किम् । मत्तो । अस्यउत्तो । असंभाविद-सकारं । हला सउन्तले ॥
॥२६१ ॥ अब कचित् ।। वर्णान्तरस्याधीवर्तमानस्य तस्य शौरसेन्यां दो भवति । कचिलक्ष्यानुसारेण ॥
सय भनुमाया Ar1 ५४ा त् । द या 2. महन्दी। विवन्दो । भन्देउरं ॥