________________
(२४३) विपे थाय छ, भने त थाय त्यारे क्या सो५ थाय छे. वाहिप्पह । बाहरिजइ ॥
॥२६४ ॥ आरभेराढप्पः ॥ आङपूर्वस्य रभेः कर्मभावे आढप इत्यादेशो वा भवति क्यस्य च लुक् ॥
आरभ्ने धणे आढप्प मेवो महेश विपे थाय छ भने ते थाय त्यारे क्यतो सो५ थाय छे. आढप्पइ । पक्षे । आढवीअइ ॥
॥ २५५ ॥ स्त्रिह-सिचोः सिपः॥ अनयोः कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक ।।
भए मया नावे प्रयोगमा सिट मने सिच् धातुन सिप्प मेवे। माहेश ५५ छ, सो त थाय त्यारे क्या सो५ थाय छे. सिप्पइ । निह्यते । सिच्यते वा ॥
॥२५६ ॥ अहेर्धेप्पः॥ ग्रहेः कर्मभावे घेप्प इत्यादेशो वा भवति पस्य च लुक् ॥ ' કમણિ અથવા ભાવે પ્રયોગમાં ૪૪ ધાતુને ઘેર એવો આદેશ વિपे थाय , ते पाय त्यारे क्यतो वो५ थाय छे. घेपइ । गिहिजड् ॥
॥ २५७ ॥ स्पृशेशिछप्पः॥ . . ." . स्वतः कर्मभावे छिपादेशो वा. भवति का च ॥.