________________
(२४२)
ह, कृ, तू मने जुमे धातूमाना सन्स वर्णन। ईर माहेश विये सय छ, भने त थाय त्यारे क्या सोप थाय छे. हीरइ हरिजइ । की. र करिनइ । तीरइ तरिजह । जीरइ जरिजइ ॥
॥२५१॥ अर्जेवढप्पः॥ ... अन्त्यस्येति निवृत्तम् । अर्जेविढष्प इत्यादेशो वा भवति तत्सनियोगे क्यस्य च लुक् ॥ . ___अज् धातुने विढप्प मेव। माहेश वि४८ थाय छ भने त याय सारे क्यतो दो५ थाय छे. विठप्पइ । पक्षे । विढविजइ । अजिजइ ॥
. ॥२५२ ॥ ज्ञो णव्व-णज्जौ ॥ जानातेः कर्मभावे णव्व णज्ज इत्यादेशौ वा भवतः तत्सवि. योगे क्यस्य च लुक् ॥ ..
જ્ઞા ધાતુને કર્મણિ અથવા ભાવે પ્રયોગમાં જવ અને ળા એવો माहेश विक्ष्ये थाय छ, म त थाय त्यारे क्या सो५ थाय छे. गाइ णजह । पक्षे । जाणिजइ । मुणिजइ ॥ नज्ञोण: [२.१२] इति णादेशे तु । गाइलाइ ॥ नम्पूर्वकस्य । अणाइजइ ॥
॥२५३ ॥ व्याहगे हिप्पः । व्याहरतेः कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक्॥
व्या-ह पातुने भए मया माले प्रयोगमा बाहिन्ध मेो माहेश