________________
(२४१)
॥२४८ ॥ समन्पालुः ॥ समनूपेभ्यः परस्व रुधेरन्त्यस्य कर्मभावे झो वा भवति त. सन्नियोगे क्यस्य च लुक् ॥
सम् , अनु अने उप ५। ५२ रुध् पातुना ना भरि मया ભાવે પ્રયોગમાં પણ વિકલ્પ થાય છે, અને તે થાય ત્યારે અને લોપ થાય છે. संरुज्झइ । अणुरुझइ । उवरुज्झइ । पक्षे । संरुन्धिजइ । अणुरुन्धिजह । उवरुन्धिजइ ॥ भविष्यति । संरुज्झिहिइ । संरुन्धिहुिइ । इत्यादि ।
॥२४९ ॥ गमादीनां द्वित्वम् ॥ गमादीनामन्त्यस्य कर्मभावे द्वित्वं पा भवति तत्सनियोगे क्यस्य च लुक्॥
गम् , हस्, भण, छुप्, रुख (रुनी), लभ , कथ् भने भुज था. તુના અન્ય વણને કર્મણિ અથવા ભાવે પ્રયોગમાં દિવ વિકલ્પ થાય છે, यने त थाय सारे या दो५ थाय . गम् । गम्मइ । गमिजाइ ॥ ह. स् । हस्सइ । हसिजइ ॥ भण् । भण्णइ । भणिजाइ । छुप् । छुप्पइ । छुविजह ॥ रुद-नमोर्वः [ ४.२२६ ] इति कृतवकारादेशो रुदिरत्र पठ्यते । रुव । रुवइ । रुविजह ॥ लभ् । लभइ । लहिजइ ॥ कथ् कथइ । कहिजइ ॥ भुज् । भुजइ ॥ भुजिजह ॥ भविष्यति । गम्मिहिइ । गोमहिइ । इत्यादि।
॥२५० ॥ ह कृत-जामीरः ।। एषामन्त्रस्य ईर इत्यादेशी वा भवति तत्सन्नियोगे चाक्यलुक्म