________________
(२४) भवति ॥ हन्तन्वं । हन्तूण । हओ ॥
॥२४५ ॥ ब्भो दुह-लिह-वह-रुषामुच्चातः॥ दुहादीनामन्त्यस्य कर्मभावे द्विरुक्तो भो वा भवति तत्सनि योगे क्यस्य च लुक् वहेरकारस्य च उकारः॥
भए अथवा भावे प्रयोगमा दुह, लिङ्, वह भने रुध् ॥धातु અન્ય વર્ણને આ વિકલ્પ થાય છે. તે થાય ત્યારે તો લોપ થઈને बहना अमरना उअर याय छे. दुम्मई दुहिजई । लिन्भई । लिहिजइ । बुब्भई वहिजई । रुब्भई रुन्धिजई । भविष्यति । दुन्भिहिइ दुहिहिइ । इत्यादि ॥
॥२४६ ॥ दहो ज्झः॥ दहोन्त्यस्य कर्मभावे द्विरुक्तो झो वा भवति तत्सनियोगे क्यस्य च लुक् ॥
કર્મણિ અથવા ભાવે પ્રયોગમાં ૬ ધાતુના દો ના વિકલ્પ થાય છે. भने ते थाय त्यारे क्यने सो५ थाय छ. उज्संइ दहिजई । भविष्यति । डझिहिइ । डहिहि॥
॥२४७ ॥ बन्धो न्धः ॥ बन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ ___बन्ध् धातुन न्ध्ने पहले अभए अथवा भावे प्रयोगमा झ वि. इथे याय छ भने ते थाय त्यारे क्यनो सो५ ॥५ छ. बज्झई। बन्धिजई॥ भविष्यति । बज्झिहिइ । बन्धिहि ॥