________________
(२३९) च्यादीनां कर्मणि भवि च वर्तमानानामन्ते द्विरुक्तो वकारागमो वा भवति तत्सन्नियोगे च क्यस्य लुक् ॥
કર્મણિ અથવા ભાવે પ્રયોગમાં જ વિગેરે ધાતુને અને કa એ मागम विक्ष्ये थाय छ भने ते थाय सारे क्यने सो५ थाय छे. चिव्वइ चिणिजइ । जिव्वइ जिणिजइ । सुब्वइ सुणिजइ । हुव्वइ हुणिज्जइ । थुम्वइ थुणिजइ । लुव्वइ लुणिजइ। पुव्वइ । पुणिजइ। धुव्वइ धुणिजइ॥ एवं भविष्यति । चिन्विहिइ । इत्यादि ॥
॥ २४३ ॥ म्मश्वेः ॥ चिगः कर्मणि भावे च अन्ते संयुक्तो मो वा भवति तत्सन्नि. योगे क्यस्य च लुक् ।।
ત્તિ ધાતુને કમણિ અથવા ભાવે પ્રગમાં ૫ એવો અનતે આગમ थाय छ मने त थाय सारे क्यने सो५ थाय छे. चिम्मइ । चिव्वइ । चिणिजइ ॥ भविष्यति । चिम्मिहि । चिन्विहिइ । चिणिहि ॥
॥ २४४ ॥ हन्खनोन्त्यस्य ॥ अनयोः कर्मभावेन्त्यस्य द्विरुक्तो मो का भवति तत्सनियोगे क्यस्य च लुक् ॥
કર્મણિ અથવા ભાવે પ્રયોગમાં અન્ન અને ન ધાતુના અન્ય નો विक्ष्ये थाय छे. मने ते थाय त्यारे क्यो लोप थाय छे. हम्मइ हणि. जइ । खम्मइ खणिजइ ॥ भविष्यति । हम्मिहिइ हणिहिश् । खम्मिहिइ खणिहिय बहुलाधिकाराद्धन्तेः कर्तर्यपि ॥ हम्मई। हन्तीत्यर्थः ॥ चित्र