________________
(२३७) वरइ । सरइ । हरइ । तरइ । जरइ ॥
॥२३५ ॥ वुषादीनामरिः॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्यादेशोभवति॥
वृष् वा धातुन ने अरि माहेश थाय छे. वृष् । वरिसइ कृष् । करिसई ॥ मृष् । मरिसई ॥ हृष् । हरिसइ ॥ येषामरिरादेशो ह. श्यते ते वृषादयः ॥
॥२३६ ॥ रुषादीनां दीर्घः ॥ रुष इत्येवंप्रकाराणां धातूनां दीर्घो भवति ॥
रुष पायातुनो २१२ ही थाय छे. रूसइ । तूसई । सूसइ । दूसई पूसइ सीसई इत्यादि ॥
॥२३७ ॥ युवर्णस्य गुणः ॥ धातोरिवर्णस्योवर्णस्य च वित्याप गुणो भवति ॥ - ધાતુના ફુવર્ણ અને રાવણને જિત અથવા તિ પ્રત્યય પર હેય तो ५ गुण थाय छे. जेऊण । नेऊण । नेई । नेन्ति । उडे । रईन्तिा मोत्तण । सोऊण ॥ चिन्न भवति । नाओ । उड्डीणो ॥
॥ २३८ ॥ स्वराणां स्वराः॥... धानुषु स्वराणां स्थाने स्वरा बहुलं भवन्ति । - पातुमामांना २१रने म४३ २१२ बहुलं (ईशन ) या . हवइ । हिवई ॥ चिणई । चुणई ॥ सद्दहणं । सहहाणं । धावई धुवई॥ रुवई रोवइ चिन्नित्यम् । देई । लेई । विहे । नासई पार्षे । बेमि ॥