________________
(२३५)
॥ २२६ ॥ रुद-नमोर्वः अनयोरन्त्यस्य वो भयति ॥
रुद् मने नम् धातुन मन्त्य पर्युत व थाय छे. रुवइ । रोवइ । नव ॥
॥२२७ ॥ उद्विजः॥ उद्विजतेरन्त्यस्य वो भवति ॥ उद् विना अन्त्य वर्णन व थाय छे. उब्विवइ । उम्वेवो ॥
॥२२८ ॥ खाद-धावोर्लक् ॥ अनयोरन्त्यस्य लुग् भवति ॥
खाद् भने धाव् धातुन मन्त्य पशुनो ५ थाय छे. ( २॥ सूत्र બહુલાધિકારથી વર્તમાના, ભવિષ્યન્તી અને વિધ્યાધર્થ એમના એક વચન भांग सागे ). खाइ । खाअइ । खाहिइ । खाउ । धाइ । धाहिइ । धाउ ॥ बहुलाधिकाराद्वर्तमानाभविष्याद्वध्यायेकवचन एव भवति । तेनेह न भ. वति । खादन्ति । धावन्ति ॥ वचिन्न भवति । धावइ पुरओ ॥
॥ २२९ ॥ सृजो रः॥ मृजो धातोरन्त्यस्य रो भवति ॥ सृज् धातुन ज्नेो र थाय छे. निसिरइ । वोसिरइ । वोसिरामि ॥
॥२३० ॥ शकादीनां द्वित्वम् ॥ शकादीनामन्त्यस्य द्वित्वं भवति ॥ शक.दि धातुन मय वर्णनो वि थाय छे. शक् । सक्कड् ॥