________________
(२३४)
॥ २२१ ॥ वेष्टः ॥ वेष्ट वेष्टने इत्यस्य धातोः कगटड इत्यादिना [२.७७.] पलोपेन्त्यस्य ढो भवति ॥
वेष्ट्र धातुना नो (२-७७ सूत्र प्रभा) सो५ च्या पछी सन्त्य ट्ने। द् थाय छे. वेढइ । वेढिजइ ॥
॥ २२२ ॥ समो लः॥ संपूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो लो भवति ॥ सम्-वेष्टना मान्य वर्गुनी ल याय छे. संवेल्लइ ॥
॥२२३ ॥ वोदः॥ उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥
उद् यी ५२ वेष्ट्र धातुना सन्त्यने ल विथे थाय छे. उन्बेल्लइ । उन्वेढइ ॥
॥२२४ ॥ स्विदां जः ॥ स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति ॥
स्विद् स२ धातुन मन्त्य वर्णन ज थाय छे. सव्वङ्ग-सिजिरीए । संपज्जइ । खिजइ ॥ बहुवचनं प्रयोगानुसरणार्थम् ॥
॥ २२५ ॥ चः॥ एषामन्त्यस्य द्विरुक्तश्चो भवति ॥
प्रज्, नृत् भने मना मन्त्य पर्यंत च थाय . वच्चइ । नचाइ । मचह॥