________________
( २३३ )
॥ २१६ ॥ छिदि भिदो दः ॥ अनयोरन्त्यस्य नकाराक्रान्तो दकारो भवति ॥
छिदू भने भिद् धातुना अन्त्य वर्णना न्दु थाय छे छिन्दइ । भिन्दइ ॥
॥ २१७ ॥ युध-बुध-गृध· कुध-सिध-मुहां ज्झः ॥ एषामन्त्यस्य द्विरुक्तो शो भवति ॥
युधू, बुध, गृधू, सिधू भने मुह से धातुना अन्त्य वर्णुना मेवडे । ज्झ थाय छे. जुज्झइ | बुज्झइ | गिज्झइ । कुज्झइ । सिज्झइ । मुज्झइ ॥ ॥ ३१८ ॥ रुघो न्ध-म्भौ च ॥
रुधोन्त्यस्य न्धम्भ इत्येतौ चकारात् ज्झश्च भवति ॥
रुधू धातुना व्यन्त्य घनान्धू, म्भ, भने ज्झ थाय छे रुन्धड् । कम्भइ । रुज्झइ ॥
॥ २१९ ॥ सद पतोर्डः ॥
अनयोरन्त्यस्य डो भवति ।।
सद् भने पत् धातुना अन्त्य वनो हूं थाय छे. सडइ | पडद्द ॥ ॥ २२० ॥ कथ वर्धा ढः ॥
अनयोरन्त्यस्य ढो भवति ॥
क्वथ्, वृधू अथवा वर्ष् धातुना अन्त्य वर्णन। थाय छे. कढइ । वडइ पवयकलला ॥ परिभवुडु लायपणं ॥ बहुवचनाद् वृधेः कृतगुणस्य वर्धेश्चाविशे. पेण ग्रहणम् ॥