________________
( ११२ )
: ॥ २१२ ॥ रुद- भुज-मुच तोन्त्यस्य ॥
एषामन्त्यस्य क्त्वातुमुतव्येषु तो भवति ॥
रुद्र, भुज् भने मुच् धातुना यन्त्य वर्णनो क्त्वा, तुम् भने तव्य प्रत्यय पर छतां त् थाय छे. रोत्तूण । रोतुं । रोत्तव्वं ॥ भोत्तूण । भोतुं । भोक्तव्वं ॥ मोक्षण | मोतुं । मोत्तव्वं ॥
॥ २१३ ॥ दृशस्तेन हः ॥
शोन्त्यस्य तकारेण सह द्विरुक्तष्ठकारो भवति ॥
दृश् धातुना भ्यन्त्य वने तनी साथै मेव। दहुँ । दष्टुब्वं ॥
॥ २१४ ॥ आः कृगो भूत-भविष्यतोश्च ॥ कृगोन्त्यस्य आइत्यादेशो भवति भूतभविष्यत्कालयोश्चकारात् क्त्वामृतव्येषु च ॥
દ્મ ધાતુના અન્ય ના ભૂત અને ભવિષ્યકાલના પ્રણય, તથા क्वा, तुम ने तव्य प्रत्यय पर छतां आ थाय छे. काहीअ । अकार्षीत् । अकरोत् । चकार वा ॥ काहिह । करिष्यति । कर्ता वा ॥ क्त्वा । काऊ॥ तुम् । काउं ॥ तव्य । कायन्वं ॥
॥ २१५ ॥ गमिष्यमासां छः ॥
थाय छे. दहूण 1
एषामन्त्यस्य छो भवति ॥
गम्, इष्, यम् भ्भने आसू मे धातुना व्यन्त्य वना छ थाय छे. गच्छइ । इच्छइ । जच्छइ । अच्छइ ॥