________________
मुह धातुन गुम्म भने गुम्मड में माहेश विक्ष्ये थाय छे. गुम्मइ । गुम्मडइ । मुज्झइ ॥
॥२०८ ॥ दहेरहिऊलालुङ्खौ ।। दहेरेतावादशौ वा भवतः ॥
दह धातुः अहिऊल मने आलुङ्ख मेरी माहेश वि३८ थाय छे. अहिऊलइ । आलुङ्खइ । डहइ ॥
॥२०९ ॥ ग्रहो वल-गेह-हर-पङ्ग-निरुवाराहिपच्चुआः॥ ग्रहेरेते षडादेशा भवन्ति ॥
ग्रह यातुने वल, गेह, हर, पङ्ग, निरुवार भने अहिपञ्चभ मेवा ७ माहेश थाय छे. वलइ । गेण्हइ। इरइ । पङ्गइ । निरुवारइ । अहिपच्चुअइ ॥
॥२१० ॥ क्त्वा तुम्-तव्येषु घेत् ॥ ग्रहः क्त्वातुम्तव्येषु घेत् इत्यादेशो भवति ॥
क्वा, तुम् भने तव्य प्रसय ५२ छतi ग्रह घातुने घेत् मेवे मादेश याय छे. क्त्वा । घेत्तूण । घेत्तुआण ॥ कचिन्न' भवति । गेण्हिअ । तुम् घेत्तु ॥ तव्य । घेत्तव्वं ॥
- ॥२११ ॥ वचो वो ॥ वक्तेर्वोत् इत्यादेशो भवति क्त्वातुम्तव्येषु ।।
वच् न आए क्वा, तुम् भने तव्य ५२ छतi बोत् मेवे। माहेश थाय छे. वोत्तण । वोत्तुं । वोत्तव्यं ॥