________________
कृष् धातुने कड्ड, साअड्ड, अञ्च, अणन्छ, अयन्छ भने आइञ्छ मेवा छ माहेश विक्ष्ये थाय छे. कडइ । साअडइ । अञ्चइ । अणच्छह । अयन्छइ । आइ-छइ । पक्षे । करिसइ ॥
॥ १८८ ॥ असावक्खोडः॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥
દ્ ધાતુને અર્થ જ્યારે તલવાર ખેચવી' એવો થતો હોય ત્યારે तेअक्खोड मेवे। माहेश थाय छे. अक्खोडेइ । असिं काशात्कर्षतीत्यर्थः ॥
॥ १८९ ॥ गवेषे?ण्दुल्ल-ढण्ढोल-गमेस-घत्ताः ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति ॥ ' गवेष धातुने ढुण्ढुल, ढण्ढोल, गमेस भने घत्त मेरा यार माहेश १८ याय छ. ढुण्दुल्लइ । ढण्ढोलइ । गमेसइ । घत्तइ । गवेसइ ॥
॥ १९० ॥ श्लिषेः सामग्गावयास-परिअन्ताः ॥ श्लिष्यतेरेते त्रय आदेशा वा भवन्ति ॥
श्लिष् धातुने सामग्ग, अवयास, अने परिअन्त मेवा माहेश विधे थाय छे. सामग्गइ । अवयासइ । परिअन्तइ । सिलेसइ ॥ .
॥ १९१ ॥ म्रक्षेश्वोप्पडः ॥ म्रक्षेश्वोप्पड इत्यादेशो वा भवति ॥ ....
म्र धातुने चोप्पड मेवे आहे विधे थाय छे. चोप्पाइ । सक्खा ॥ ॥ १९२ ॥ काङ्ग्रेराहाहिलङ्घाहिलङ्घ वच्च-वम्फ मह-सिह विलुम्पाः ॥