________________
(२२६) मेवा सात माहेश थाय छे. फासइ । फंसइ । फरिसइ । छिवइ। छिहइ । आलुङ्खइ । आलिहइ ॥
॥१८३ ॥ प्रविशे रिअः॥ प्रविशेः रिअ इत्यादेशो वा भवति ॥
प्र.विश् न आये रिअ या माहेश विक्ष्ये थाय छे. रिअइ । पवि. सइ ॥
॥ १८४ ॥ प्रान्मृश-मुषोढुसः॥ प्रात्परयोर्मुशतिमुष्णात्यो स इत्यादेशो भवति ॥
प्रथा ५२ मृश् भने मुष् यातुने म्हुस । वि३८ थाय छे. पम्हुसइ । प्रमशति । प्रमुष्णाति वा ॥ ॥ १८५ ॥ पिषेणिवह-णिरिणास-णिरिणज्ज-रोश्च चड्डाः ॥ पिरेते पश्चादेशा भवन्ति वा॥
पिष् धातुने णिवह, णिरिणास, णिरिणज, रोञ्च भने चड्ड ये॥ पाय माहेश विदये थाय छे. णिवहइ । णिरिणासइ। णिरिणजइ । रोचइ। चड्डुइ । पक्षे । पीसइ ॥
___॥ १८६ ॥ भषे(कः ॥ भषे क इत्यादेशो वा भवति ॥ . भष् धातुने भुक्क मेवो महेश पिधे थाय छे. भुक्कइ । भसइ ॥
॥ १८७ ॥ कृषः कड्ड-माअड्डाश्चाणच्छायञ्छाइञ्छाः ॥ ... कृषरेते षडादेशा वा भवन्ति ॥ .