________________
(२२८) काङ्क्षतेरेतेष्टादेशा वा भवन्ति ॥
काङ्ग् धातुने आह, अहिलङ्घ, अहिलङ्ख, वच्च, वम्फ, मह, सिह मत विलुम्प मेवा मा४ माहेश विस् थाय छे. आहइ । अहिलङ्घह । अहिलङ्गइ । वच्चइ । वम्झइ । महइ । सिहइ । विलुम्पइ । कङ्खइ ॥
॥ १९३ ॥ प्रतीक्षेः सामय-विहीर-विरमालाः ॥ प्रतीक्षेरेते त्रय आदेशा वा भवन्ति ॥
प्रति ईक्ष् धातुने सामय, विहीर अने विरमाल मेवा तय माहेश विपे याय छे. सामयइ । विहीरइ । विरमालइ । पडिक्ख३ ॥
॥ १९४ ॥ तक्षेस्तच्छ चच्छ-रम्प-रम्फाः ॥ तक्षेरेते चत्वार आदेशा वा भवन्ति ।।
तश् पातुने तच्छ, चच्छ, रम्प भने रम्फ मेवा यार माहेश वि८५ याय छे. तच्छइ । चच्छइ । रम्पइ । रम्फइ । तक्खइ ॥
॥१९५ ॥ विकसेः कोआस-वोसट्टौ ।। विकसेरेतावादेशौ वा भवतः ॥
वि-कस्ने आये कोआस मत वोस मेवा माहेश विक्ष्ये याय छे. कोआसइ । वोसइ । विअसइ ॥ .
॥ १९६ ॥ हसेर्गुजः ॥ इसेगुज इत्यादेशो वा भवति ॥ हस् पातुने गुज मेवी माहेश वि४६ थाय छे. गुजइ । हसइ ।