________________
११८ अभ्याडाम्मत्यः ।। अयाझ्या युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ।।
अभि-आ-गम्ने उम्मस्थ मेरी माहेश विथे सायं छ. उम्मथइ । अन्यगच्छइ : अभिमुखमागच्छत्तीत्यर्थः ।।
१६६ ॥ प्रत्याङा पलोहः । प्रत्याभ्यां युक्तस्य गमेः पलोह इत्यादेशो वा भवति ।।
प्रति-आ-गमते पलोह मे माहेश वि. थाय छे. पलोइ . पचाराच्छा ....
॥१६७ ।। शमे पडिसा-परिसामौ ॥ शमेरेतावादशौ वा भवतः ॥
शम् धातुने पडिसा मने परिसाम सेवा माहेश विधे याय छे. पडिसाइ । परिसामइ । समइ ॥ ॥ १६८ ॥ रमेः संखुड्ड-खेड्डोभाव-किलिकिञ्च-कोटुम-मोट्टाय
-णीसर बेल्लाः ॥ रमतेरेतेष्टादेशा वा भवन्ति ॥
रम् धातुने संखुड्ड, खेड्ड, उब्भाव, किलिकिञ्च, कोटुम, मोहाय, णी. सर मन वेल्ल मेवा माइ माहेश विक्ष्ये थाय छे. संखुड्डुइ । खेडइ । उन्भावइ । किलिकिञ्चइ । कोढुमइ । मोहायइ । गीसरइ । वेछइ । रमह॥
॥ १६९ ॥ पूरेरग्घाडाग्यवोद्धमा गुमाहिरेमाः ॥ परेरेते पञ्चादेशा वा भवन्ति ।