________________
पूर यातुने अग्घाड, भग्धव, अद्धम, अङ्गम भने अहिरेम, सेवा पाय माहेश विस्ये थाय छे. अग्घाडइ । भग्यवइ । उदुमाइ । अगुमई । ।
आहरमेइ । पूरई ॥ .......
॥१७० ॥ त्व रस्तुवर-भदौ । त्वरतेरेताबादेशौ भवतः ।
स्वर् धातुने तुवर सने जाउ मेरी माहेश याय छे. तुबर । ज. मंडई । तुवरन्तो । जअडन्तो ॥
॥ १७१ ॥ त्यादिशत्रोस्तूरः ॥ त्वरतेस्त्वादौ शतरि च तूर इत्यादेशो भवति ॥
त्यादि प्रत्यय भने शतृ ५५५ ५२. ७di स्वर्ने तूर -महेश थाय छे. तूरई । तूरन्तो ॥
॥ १७२ ॥ तुरोत्यादौ ॥ स्वरोत्यादौ तुर आदेशो भवति ॥
त्वर धातुने त्यादिभिन्न प्रत्य५ ५२ ७ii तुर माहेश थाय . तुरिओ। तुरन्तो॥ ॥ १७३ ॥ क्षरः खिर-अर-पज्ज्ञर-पच्चड-णिच्चल-णिटुआः॥ क्षरेरेते षड् आदेशा भवन्ति ॥
क्षर् धातुने खिर, झर, पज्झर, पञ्चड, णिञ्चल मने णिटुभ मेवा ७ माहेश याय छे. खिरई। शरई। पन्झरई । पच्चडई। मिललाई। णिटुभई॥