________________
(२१५)
॥ १३२ ॥ खिदेर्जूर-विसूरौ. खिदेरेतावादेशौ वा भवतः ॥
खिद् धातुने जूर अने विसूर मेवा आहेस विथे याय छे. जूरह। विसूरइ । खिजइ ॥
॥१३३ ॥ रुबेरुत्थङ्घः ॥ रुधेरुत्थव इत्यादेशो वा भवति ॥ रुध् धातुने उत्थन मेवे। माहेश वि३८. थाय. उत्थकहरुन्धह।
॥ १३४ ॥ निषेधेईकः ॥ निषेधतेईक्क इत्यादेशो वा भवति ॥
नि-षेध् धातुने हक मेवो आदेश विधे थाय 2. हकह । निसेहह ॥ . . ॥१३५ ॥ क्रुधेजूरः॥ क्रुजूर इत्यादेशो वा भवति ॥ क्रुध् धातुने जूर मे। माहेश विथाय छे. जूरइ । कुज्झइ ॥
॥ १३६ ॥ जनो जा-जम्मो ॥ . जायतेर्जा जम्म इत्यादेशौ भवतः ॥ जन् पातुने जा अने जम्म मेवा माहेश थाय छे. जाभइ । जम्मइ॥
॥१३७ ॥ तनेस्तड-तड-तड्डव-विरल्लाः ॥ तनेरेते चत्वार आदेशा बा भवन्ति ॥
तन् धातुने तड, तड, तड्डव भने विरल मे॥ माहेश विस्पे थाय छे. तडइ । तड्डइ । तदुवइ । विरल्लइ । तणइ ॥