________________
(२१४)
॥ १२७ ॥ स्पन्देथुलुचुलः । · स्पन्देथुलुचुल इत्यादेशो वा भवति ।।... .
स्पन्द धातुने चुलुचुल मेवे। माहेश वि४४ बाय . चुलुचुः
लइ । फन्द३ ॥
॥१२८ ॥ निरः पर्वलः॥ निपूर्वस्य पदेवल इत्यादेशो वा भवति ॥
निर् यी ५२ यता पद् धातुने वल मेवो महेश विक्ष्ये थाय छे. निवलइ । निप्पजइ॥
.. ॥१२९ ॥ विसंवदेर्विअट्ट-विलोट्ट-फंसाः॥ विसंपूर्वस्य वदेरेते वय आदेशा वा भवति ॥
विसम्-वद्ने असे विअट्ट, विलोट्ट, भने फंस मेवा त्रयु माहेश विपे थाय ७. विअदृइ । विलोदृइ । फंसइ । विसंवयइ ॥
॥१३० ॥ शदो झड-पक्खोडौ ॥ शीयतेरेतावादेशौ भवतः ॥
शद् धातुन झड भने पक्खोड मेवा माहेश या५ 2. झडइ । पक्खोडइ ॥
॥ १३१ ॥ आक्रन्देीहरः॥ आक्रन्देहर इत्यादेशो वा भवति ।
आ-क्रन्दने आणे पीहर मेव माहेश विधे थाय छे. णीहरइ । भकन्दइ ॥