________________
(२१३) हादतर्ण्यन्तस्याण्यन्तस्य च अवअच्छ इत्यादेशो भवति ॥
प्यन्त मय॥ मण्यन्त हाद् धातुने अवमच्छ मेव। माहेश याय छे. भवअच्छइ । हादते हादयति वा ॥ इकारो ण्यन्तस्यापि परिग्रहार्थः ॥
॥१२३ ॥ नेः सदो मज्जः ॥ निपूर्वस्य सदो मज्ज इत्यादेशो भवति । नि-सक्ने ४0 मज मेवो माहेश थाय छे. अत्ता एस्थ णुमजइ ॥ ॥ १२४ ॥ छिदेवुहाव-णिच्छल्ल गिज्झोड णिन्चर गिल्लूर लूराः ॥
छिदेरेते षडादेशा वा भवन्ति ।
छिद् पातुने दुहाव, णिच्छल, मिझोड, णिन्वर, गिल्लूर भने लूर मेवा ७ माहेश विधे थाय छे. दुहावइ । णिच्छलइ । गिझोडइ । विरह । णिल्लूरइ । लूरइ । पक्षे । छिन्दइ ।
॥ १२५ ॥ आङा ओअन्दोदालो ॥ आङा युक्तस्य छिदेरोअन्द उद्दाल इत्यादेशौ ता भवतः ॥
आ-च्छिन् ने आर ओअन्द भने उद्दाल मे माहेश वि था . ओअन्दइ । उहालइ । अच्छिन्दइ ॥ ॥ १२६ ॥ मृदो मल-मढ-परिहट्ट-खड-चड्ड-मड्ड-पन्नाहाः ।। मृदातेरेते सप्तादेशा भवन्ति ॥
मृद् धातुने आए मल, मढ, परिहट्ट, खह, चह, मड, भने पञ्चाउ मेवा सात माहेश विधे यार छ. मलइ । मढइ । परिहाइ । खट्टर - चहा । मड्डा । पन्नाडइ ॥