________________
(२१६)
॥१३८ ॥ तृपस्थिप्पः॥ तृप्यतेस्थिप्प इत्यादेशो भवति ॥ तृप् पातुने थिप्प मे माहेश याय छे. थिप्पइ ॥
॥१३९ ॥ उपसरल्लिः ॥ उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति ॥
उप सृप्ने न्यारे गुण थाय सारे तर अशन मेवो महेश विस्पे याय छ. अल्लिाइ । उपसप्पइ ॥
॥१४० ॥ संतपेझङ्कः॥ संतपेझङ्ख इत्यादेशो वा भवति ॥ सम्-तप्ने । शङ्ख मेवे। माहेश थाय छे. शङ्खइ । पक्षे । संतप्पइ॥
॥१४१ ॥ व्यापेरोअग्गः ॥ व्यामोतेः रोअग्ग इत्यादेशो वा भवति ॥ वि-आप्ने आए ओअग्ग मेवे माहेश याय छ. ओअग्गइ। वावेइ ।
__॥ १४२ ॥ समापेः समाणः॥ समामोतेः समाण इत्यादेशो वा भवति ॥
सम्-आप्ने आए समाण मेवो महे विधे यापछे. समाणइ । समावई ॥ ॥१४३॥ क्षिपेर्गलत्याडक्ख-सोल्ल-पेल्ल-गोल्ल छुह-हुल-परी घत्ताः॥
क्षिपेरेते नवादेशा वा भवन्ति ॥ क्षिप् धातुने गलस्थ, अड्डक्स, सोल, पेल्ल, गोछ, छुह, हुल, परी