________________
( ३४ ) ५४ ॥ आर्यायां य ऊः श्वश्वाम् ॥ १-७७ श्वश्वां वाच्यायां आर्याशब्दे यस्थान ऊद् भवति ।
आर्या श-४नी सासु सेवा ज्या अर्थ थाय, त्यारे ने महले ऊ थायछे सभडे, ऊज्जा.
श्वश्वामिति किम् ? " सासुसी ल्यारे अर्थ थाय त्यारे" मे गुंछ, तेनुं १२५ , अज्जा (आर्या) येने पर्थ श्रेष्ठ अथवा पूज्य स्त्री सेवा थायछ.
५५ ॥ मात्रटि वा ॥ १-८१ . मात्रट प्रयये आत एद् वा भवति ।
मात्रट् प्रत्ययना आने पहले वि८ ए थायछे नभई एतिअमेत्तं, एतिअमत्तं (एतावन्मात्र) .
बहुलाधिकारात् कचिन मात्रशब्दे ऽपि ॥ आमा ग्रंथमा "बहुलम्" (या मध्याय सूत्र 3 गुं) येव वि३८५ पाय अधिकार छ, ते अधिकारने साधे मात्र शमां ५५ आने महले ए थायछे सभा, भोअणमेत्तं (भोजनमात्र).
__ ५६ ॥ इस्वः संयोगे ॥ १-८४ संयोगे परे दीर्घस्य च यथादर्शनं हस्त्रो भवति ।
દીર્ધસ્વર પછી જોડાક્ષર આવે છે, કેટલાએક શબ્દોમાં તે દીર્ધ स्वरने महस्व स्वर थायछे सभड, अंबं (आनं); तंबं (तानं);