________________
( ३५ )
विरहग्गी (विरहानि:); अस्सं (आस्यं) मुनिंदो (मुनीन्द्र:); तित्थं (तीर्थ); गुरुल्लापाः (गुरुल्लापाः); चुण्णं (चूर्ण); णरिंदो (नरेन्द्रः); मिलिच्छो (म्लेच्छः); अहरु (अधरोष्ठः); नीलुप्पलं (नीलोत्पलं )संयोग इति किम् ? “ पछी भेडाक्षर आवे तो " मेनुं धुं छे, तेथी डाक्षर नहि होय तो, दीर्घन। हस्व थतो नथी; દીર્ધને થતા
बेभडे, आयासो ( आयासः ).
૧
५७ ॥ इत एद् वा ॥ १-८५
संयोग इति वर्तते । आदे रिकारस्य संयोगे परे एकारो वा
भवति ।
ए
રૂ પછી જોડાક્ષર આવે તે, ને બદલે વિકલ્પે હૈં થાયછે; १ प्राकृतप्रकाशे कल्पलतिकायांच, सूत्रमिद मित्थं वर्त्तते, यथां "एव पिण्ड समेषु ” । “प्राकृत प्रकाशभां ने कल्पलतिका भां, एत् पिण्ड समेषु ” मेटले पिण्ड वा शब्दमां ने पहले विट છુ થાય છે, એવા રૂપમાં આ સૂત્ર આપ્યું છે.
समग्रहणं संयोगपर स्योपलक्ष णार्थम् | म सूत्रमां "पिण्ड सम=पिण्ड नेवा” मेनु॑ ऽधुं छे, ते उपरथी भ सभवानुं डे, ३२व ૬ પછી જોડાક્ષર આવે તે, તે ને! ન થાયછે.
शौरसेनी भाषादौ " पिण्डादि ब्वेत्वं " न भवति । शौरसेनी વિગેરે ભાષાઓમાં વિsાતિ વર્ગના શબ્દોમાં દુ થતા નથી; 248, 19034, alfag1.