________________
-
( ३३ )
५२ ॥ मांसादि ष्वनुखारे ॥ १-७० मांस प्रकारे ध्वनुस्वारे सतिआदे रातो ऽद्भवति ।
मांसादि वर्गना शम्भा ने मनुस्वार छ, ते २अनुस्वारने જયારે લેપ નહીં થાય, ત્યારે જ પહેલા ગાને મ થાય છે જેમકે, मंस (मांस) पंस (पांशुः) पंसनो (पांसन); कंसं (कांस्य) कसिओ (कांसिकः); वंसिओ (वांशिकः); संसिद्धिओ (सांसिद्धिकः); संजत्तिओ (सांयात्रिका)
अनुस्वार इति किम् ? "ते मनुस्वारना या तो५नहीं थाय ત્યારેજ” એવું આ સૂત્રમાં કહ્યું છે, તે ઉપરથી, એમ સમજવાનું , ज्यारे ते मनुस्वारनी सो५ थाय, त्यारे आने। अथाय नहीं; भ, मासं, पासू, इत्यादि.
५३ ॥ इः सदा दिषु ॥ १-७२ सदादिषु शब्देषु आत इत्वं वा भवति ।
सदादि वर्णन। शहामां आने पहले विदये इ थायछ: मह, सइ, सआ (सदा); तइ, तआ (तदा); जइ, जआ (यदा); णिसिअरो णिसाअरो (निशाचरः)।'
१ । प्राकृतप्रकाश कल्पलतिकादौ " इत् सदा दिषु " इत्येवं सूत्ररूपमस्ति । प्राकृतप्रकाश, कल्पलतिका, त्या ग्रंथामा . "इत् सदा दिषु" मे सूत्र मायुं छे.