________________
( ३२ )
५१ ॥ घञ वृद्धे व ॥ १-६८
घञ् निमित्तो यो वृद्धिरूप आकार आदिभूतः, तस्य अदूवा भवति ।
ધાતુને ઘન્ પ્રત્યય લાગ્યાથી, ધાતુના ત્રના આ થયા હાય, त्यारे ते आने पहले विउये अ थायछे; ते भडे, पवहो, पवाहो ( प्रवाह :); पअरो, पआरो ( प्रकार :).
1
' कचिन्न भवति । मेवां डेटा शोभां आने। अथते। नथी; भडे, रागः राओ ।
तादि वर्गां आने पहले हमेशां अ थायछे; नेभडे, ठविअं (स्थापितं ); पंसुरं (पांसुरं); मधुरीअं ( माधुर्य्य).
शौरसेन्यादौचि दत्वं निषिद्धम् । शौरसेनी विगेरे लाषाઆમાં કેટલાએક શબ્દમાં આને બદલે ત્ર થતા નથી; જેમકે, जधा (यथा ), तधा (तथा). (2)
१ । प्राकृत प्रकाशादौ प्रवाह प्रहारादयः कतिपय घजन्त शब्दा यथाद्यन्तर्निविष्टा अत्र तु सूत्रेणानेन घञन्तमात्रं । प्राकृतप्रकाश वीरे श्रथाभां प्रवाह प्रकार हत्याहि डेटला शब्द। यथादि वर्गमां गणान्या छे, पशु, या सूत्रभां येव। नियम ४यो छे है, घञ् प्रत्यय सांगीने भेटला शह। थया होय, ते બધા શબ્દામાં આને બદલે ૬ વિકલ્પે થાયછે.