________________
(
३१)
अव्ययभाने उत्खातादि वर्गभां, आने महले विधे अ थायछ भ, अव्ययं-जह, जहा (यथा); तह, तहा (तथा); अहव, अहवा (अथवा); उत्खातादि-उक्खअं, उक्खाअं (उत्खातं); चमरं, चामरं (चामरं); कलओ, कालओ (कालकः); उविरं, ठाविअं (स्थापितं); परिठविअं, परिठाविअं (प्रतिस्थापितं); संठविश्र, संठाविरं (संस्थापितं); पयअं, पायअं (प्राकृतं); तलवेण्टं, तालवेण्टं (तालकृन्तं); हलिओ, हालिओ (हालिकः); णराओ, णाराओ (नाराचः); वलआ, वलाआ (बलाका); कुमरो, कुमारो (कुमारः); खइअं, खाइरं (खादितं). 'ब्राह्मण पूर्वाहुयोरपि' ब्राह्मण सने पूर्वाह्न ये शहाने ५५ नियम लागु पडे छ रेभडे, बम्हणा, बाम्हणो (ब्राह्मणः); पुचण्हो
पुवाण्हो (पूर्वाह्नः )। . १ । प्राकृतप्रकाश कल्पलतिकयो मते वक्ष्यमाणाना मपि वाक्यानां विकल्पे नात्वं भवति । प्राकृतप्रकाश ने कल्पलतिका ये બે ગ્રંથના મત પ્રમાણે આ સૂત્ર નીચે લખેલા શબ્દોને પણ લાગુ पडे छ:-प्रस्तारः, महारः, दावाग्निः, चाटु मार्जारः, मराल: प्रवाहः । क्रमेण यथा-पत्थरी, पत्थारी; पहारो, पहरो; दवग्गी, दावग्गा; चडु, चाडु मज्जारो माज्जारो; मरलो, मरालो; परहो, पवाहो।
कल्पलतिकायां स्थापितादे नित्य मिसपि सूत्रान्तर मस्ति । कल्पलतिकामा वणी पारे व्या नियम माथ्यो छ, स्थापि