________________
( १९१)
भो । थइ | चिह्न । चिडिऊण । निरम्पइ ॥ बहुलाधिकारारकाचिन्न भ. बति । थिमं । थाणं । पत्थिओ । उत्यिओ । थाऊण ॥
॥ १७ ॥ उदष्ठ-कुक्कुरौ ॥
उदः परस्य तिष्ठतेः ट कुकुर इत्यादेशौ भवतः ॥
રર્ ઉપસર્ગથી પર સ્થા ધાતુને ઠેકાણે ૪ અને કુકુર એવા આદેશ थाम छे. मठ्ठ । उकुकुरइ ॥
॥ १८ ॥ म्लेव-पन्वायौ ॥ म्लायतेर्वा पन्वाय इत्यादेशो वा भवतः ॥
ૐ ધાતુને ઠેકાણે વિકલ્પે ા અને ય એવા આદેશ થાય છે. बाइ । पध्वायइ । मिलाइ ||
॥ १९ ॥ निर्मो निम्माण निम्मो ॥
निरपुर्वस्य मिमीतेरेतावादेशो भवतः ॥
निर् उपसर्ग लेने पूर्वे छे तेने आये (निर्मा ने हेअ) निम्माण भ्यने निम्मव सेवा महेश थाय छे. निम्माणइ | निम्मवह ||
॥ २० ॥ क्षेणिज्झरौ वा ॥
क्षयतेज्झिर इत्यादेशो वा भवति ॥
क्षि धातुने णिजार येवो महेश विट्ये थाय छे णिज्झरह । पक्षे । झिज्जइ ॥