________________
(१९०) - ॥ १२ ॥ निद्रातेरोहीरोडौ । निपूर्वस्य द्रातेः ओहीर उङ्घ इत्यादेशो वा भवतः ॥
ति उपसर्गसहित दा पातुने भो भोहोर भने उस मेवा मे माहेश विपे या५ छ. मोहरिइ । उङ्कइ । निहाइ ॥
॥१३॥ आधेराइग्घः ॥ आजिघ्रतेराइग्ध इत्यादेशो वा भवति ।।
भा-ब्रा घातुने पहले विधे आइग्ध माहेश था५ ७. आइग्बइ । भग्घाइ
॥१४॥ नातेरभुत्तः ॥ स्नातेरभुत्त इत्यादेशो वा भवति ॥ मा पातुने अब्भूत्त आहेस वि४६ थाय छे. भन्भुत्तइ । हाइ ॥
॥ १५ ॥ समः स्त्यः खः । संपूर्वस्य स्त्यायतेः खा इत्यादेशो भवति । सम् यही परस्ती धातुन आणे खा माहेश थाय छे. संखाइ। संखाय॥
॥ १६ ॥ स्थष्ठा-थक-चिट्ट-निरप्पाः ।। तिष्ठतेरेते चत्वार आदेशा भवन्ति ॥
स्था धातुने आए ठा, थक्क, चिट्ठ मने मिरप्प मे यार माहेश। यय 2. ठाइठ । भइ । ठाणं । पहिओ । उहिओ । पहाविभो । उमावि,