________________
(१८९ )
ने मुण महेश थाय छे. जाणइ । मुण
णाऊण ।
ज्ञा धातुने पहले झाण बहुलाधिकारात्कचिद्विकल्पः । जाणिअं । णायं । जाणि । जागणं | नाणं । मणइ इति तु मन्यतेः ॥
॥ ८ ॥ उदो ध्मो घुमा ॥
उदः परस्य ध्मो धातोर्घुमा इत्यादेशो भवति ॥
દ્ ઉપસર્ગથી પર માધાતુને ઠેકાણે હુમા
माइ ॥
આદૅશ થાય છે.
॥ ९ ॥ श्रदो धा दहः ॥
श्रदः परस्य दद्यातेर्दह इत्यादेशो भवति ॥
श्रत् व्यध्ययथी ५२ धा धातुने दह माहेश थाय छे. लहइ । सदहमाणो जीवो ॥
॥ १० ॥ पिवेः पिज्ज· डल्ल पट्ट-घोट्टाः ॥
पिबतेरेते चत्वार आदेशा वा भवन्ति ॥
पा (पी) धातुने हेझले पिज, डल्ल, पह भने घोट वा आदेश विस्ये थाय छे. पिज्जइ । डल्लइ | पट्टइ । घोडद्द | पिभइ ||
॥ ११ ॥ उद्वातेरोरुम्मा वसुआ ||
उत्पूर्वस्य वातेः ओरुम्मा वसुआ इत्येतावादेशौ वा भवतः॥
उद्वा (उद् उपसर्ग भ्मने वा धातु ) ने पहले ओरुम्मा भने वसुभा महेश विश्ये थाय छे. जोहम्माइ । वसुआ | उब्वाइ ॥