________________
॥ २१॥ देणॆणुम-नूप-शनुम-ढकौम्बाल-पध्धालाः ।। छदेय॑न्तस्य एते पडादेशा वा भवन्ति ॥
म्यन्त दमट छादि धातुने आ णुम, नूम, साम, ढक्क, मो. स्वाल भने पवाल सेवा ७ माहेश विथे थाय छे. णुमह । नूमइ । णस्वे णूमइ सत्रुमइ । ढकइ । ओम्वालइ । पब्वालइ । छायइ ॥
॥ २२ ॥ निविपस्योणिहोडः ॥ निगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति ॥
नि उपसर्गसालित ण्यन्त वृग पातु भने पत् पातु (नि-वारि भने पाति) मेमने आ णिहोड माहेश विपे याय छ. णिहोडह । पक्ष । निवारेइ । पाडेइ ॥
॥ २३ ॥ दूलो दमः ॥ द्डो ण्यन्तस्य दूम इत्यादेशो भवति ॥ ण्यन्त दूक धातुने दूम मे आहे. थाय छे. दमइ मन हिअयं ॥
॥२४ ॥ धवलेर्दुमः ॥ धवलयतर्ण्यन्तस्य दुमादेशो वा भवति ॥
ण्यन्त धवलि पातुने दुम मे माहेश विक्ष्ये थाय छे. दुमह । धवलइ ॥ स्वराणां स्वरा (बहुलम् ) [ १.२३८ ] इति दीर्घत्वमपि । मिरं । धवलितमित्यर्थः ॥