________________
(१८६)
॥ १८२ ॥ ई च स्त्रियाम् ॥ स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् तमाणौ च भवन्ति ॥
જે 7 અને આના પ્રત્યય સ્ત્રીલિંગમાં હોય તો તેઓને ઠેકાણે , न्त अने माण या त्रय माहेश थाय छे. हसई । हसन्ती । हसमाणी । वेवई । वेवन्ती । वेवमाणी ॥ . . ___ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वाप शशब्दानुशासनवृत्तो अष्टमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
ऊर्ध्व स्वर्गनिकेतनादपि तले पातालमूलादपि त्वत्कीर्तिधमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापले. स्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः ॥ १ ॥
सर्वविदे नमः ॥