________________
(१८७) . त्रीजो पाद संपूर्ण.
॥ १॥ अहं ॥ इदितो वा ॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति वेदितव्यम् । तत्रैव चोदाहरिष्यते ॥
આ સૂત્રથી આગળના સૂત્રમાં જે જે ધાતુને સંશક કારને ૪ નિર્દેશ કર્યો હોય તે તે ધાતુના આદેશ વિકલ્પ થાય છે. ॥ २॥ कर्वज्जर-पज्जरोप्पाल-पिसुण-सङ्क-बोल्लचव-जम्प.
सीस साहाः॥ कथेर्धातोर्वज्जरादयो दशादेशा वा भवन्ति ॥ .
कथ घातुने आए (१) वजर, (२) पजर, (3) उप्पाल, (५) पिसुण, (५) सङ, (६) बोल्ल, (७) चव, (८) जम्प, (४) सीस मने (१०) साह मेवा ६ माहेश वि. थाय छे. वजरइ । पजरइ । उप्पालइ । पिसुणइ। सङ्खइ । बोल्लइ । चवइ । जम्पइ । सीसइ । साहइ । उब्बुक्कइ इति तूत्पूर्वस्य बुक भाषणे इत्यस्य । पक्षे । कहह ॥ एते चान्यैर्देशीसु पठिता भपि अस्माभिर्धास्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति ॥ तथा च। वजरिओ कथितः । वरिऊण कथयिस्वा । वजरणं कथनम् । वजरन्तो कथयन् । वजारअन्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवञ्च प्रत्ययलोपागमादिविधिः ॥
॥ ३ ॥ दुःखे णिव्वरः॥ दुश्वविषयस्य कोणिन्चर इत्यादेशो वा भवति ॥