________________
( १८५ )
होज्जहि । होज्जाहिइ । होज्ज । होज्जा । पंक्षे । होहिइ ॥ एवं होज्जहिसि । होज्जाहिसि । होज्ज । होज्जा । होहिसि । होज्जहिमि । होज्जाहिमि । होज्जस्सामि । होज्जहामि । होज्जस्सं । होज्ज । होना । इत्यादि ॥ विध्यादिषु । होज्जउ । होज्जाउ । होज्ज 1 होज्जा । भवतु भवेद्वेत्यर्थः । पक्षे । होउ || स्वरान्तादिति किम् । हसेज्ज | हसेज्जा । तुवरेज्ज । तुवरेज्जा ।
॥ १७९ ॥ क्रियातिपत्तेः ॥
क्रियातिपत्तेः स्थाने ज्जज्जावादेशौ भवतः ॥
प्रियातिपत्तिना प्रत्ययाने हसे ज्ज भने ज्जा माहेश थाय छे. होउजा होज्जा | भभविष्यदित्यर्थः । जइ होज्ज वण्णणिज्जो ॥
॥ १८० ॥ न्त-माणौ ॥
क्रियातिपत्रेः स्थाने न्तमाणौ आदेशौ भवतः ॥
ક્રિયાતિપત્તિ વિભક્તિના પ્રત્યયને બદલે TM અને માળ આદેશ થાય છે. होन्तो । होमाणो । अभविष्यादिन्यर्थः ॥
हरिण-हाणे हरिणङ्क जब सि हरिणाहिवं निवेसन्तो । न सहन्तो विभ तो राहुपरिहवं से जिअन्तस्स ॥
॥ १८९ ॥ शत्रानशः ॥
शतृआनश् इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ भने आनश પ્રણયને ઠેકાણે દરેકે ન્ન અને માળ આદેશ
थाय छे. शतृ । हसन्तो हसमाणो ॥ आनश | वेवन्तो वेदमाणो ॥